अदीक्षितों के लिए अनुभूत साधना

अदीक्षितों के लिए अनुभूत साधना – यह अनुभूत साधन मेरे कौलावधूत गुरु द्वारा, जब मैं उनसे दीक्षित नहीं हुआ था तब, मुझे बताया गया था | मेरे साथ-साथ असंख्य व्यक्तियों द्वारा यह अनुभूत है | प्रातः एवं रात्री काल एक निश्चित समय पर इसे कर के कोई भी इसके लाभ को अनुभव कर सकता है | मेरा यह पूर्ण विश्वास है कि यदि कोई अदीक्षित इसे कुछ काल श्रद्धा से करे तो उसे योग्य गुरु की प्राप्ती अवश्य हो जायेगी |

पहले प्रचलित पद्धति से आसन पर बैठ आचमन करे और उसके बाद गायत्री का ध्यान करे :

ॐ मुक्ता-विद्रुम-हेम-नील धवलच्छायैर्मुखैस्त्रीक्षणैः,

युक्तामिन्दुकला-निबद्ध-रत्न-मुकुटां तत्त्वार्थ-वर्णात्मिकाम् ।

गायत्रीं वरदाभयाङ्कुशकशां शूलं कपालं गुणम्,

शंखम् चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे॥

यदि देवी गायत्री का कोई चित्र हो तो पंचोपचार पूजन कर सकते हैं | इसके बाद गायत्री मन्त्र का कम से कम ११ बार जप करे और निम्न मन्त्र से जप समर्पण कर दे – अनेन कृतेन श्री गायत्री मन्त्र जपेन श्री सविता देवता प्रीयतां नमः ।

अब भगवती दुर्गा का ध्यान करे :

ॐ विद्युद्दाम समप्रभां मृगपति स्कन्ध स्थितां भीषणाम्,

कन्याभि:-करवाल-खेट-विलसद् हस्ताभिरासेविताम् ।

हस्तैश्चक्र-गदाऽसि खेट-विशीखांश्चापं गुणं तर्जनीम्,

विभ्राणाम्-अनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ।।

यदि दुर्गा का कोई चित्र हो तो पंचोपचार पूजन कर सकते हैं | इसके बाद सप्त-श्लोकी चण्डी पाठ करे –

ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।

बलादाकृष्य मोहाय महामाया प्रयच्छति ।।१।।

ॐ दुर्गे! स्मृता हरसि भीतिमशेष-जन्तोः,

स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।

दारिद्रय-दुःख-भय-हारिणि का त्वदन्या,

सर्वोपकार करणाय सदाऽऽर्द्र-चित्ता ।।२।।

ॐ सर्व-मङ्गल-मङ्गल्ये! शिवे! सर्वार्थ-साधिके !

शरण्ये! त्र्यम्बके! गौरि! नारायणि! नमोऽस्तु ते ॥३॥

ॐ शरणागत-दीनार्त-परित्राण-परायणे !

सर्वस्यार्ति-हरे देवि! नारायणि! नमोऽस्तु ते ॥४॥

ॐ सर्व-स्वरुपे! सर्वेशे! सर्व-शक्ति-समन्विते!

भयेभ्यस्त्राहि नो देवि! दर्गेु! देवि! नमोऽस्तु ते ॥५॥

ॐ रोगानशेषानपंहसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ।

त्वामाश्रितानां न विपन्नराणाम् त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥६॥

ॐ सर्वा-बाधा-प्रशमनं त्रैलोक्यस्याखिलेश्वरि!

एवमेव त्वया कार्यमस्मद्-वैरि-विनाशनम् ॥७॥

फलश्रुति:

ॐ य एतत् परमं गुह्यं सर्व-रक्षा-विशारदम् ।

देव्याः सम्भाषित-स्तोत्रं सदा साम्राज्य-दायकं ॥१॥

श्रृणुयाद् वा पठेद् वापि पाठयेद् वापि यत्नतः ।

परिवार-युतो भूत्वा त्रैलोक्य-विजयी भवेत् ॥२॥

इसके बाद पाठ समर्पण करे –

ॐ गुह्याति-गुह्य-गोप्त्री त्वं, गृहाणास्मत्-कृतं जपम् ।

सिद्धिर्भवतु मे देवि! त्वत्-प्रसादान्महेश्वरि ।।

अब वटुक भैरव का ध्यान करे :-

।। सात्विक ध्यान।।

वन्दे बालं स्फटिक-सदृशम्, कुन्तलोल्लासि-वक्त्रम् ।

दिव्याकल्पैर्नव-मणि-मयैः किंकिणी-नूपुराढ्यैः ।।

दीप्ताकारं विशद-वदनं सुप्रसन्नं त्रि-नेत्रम् ।

हस्ताब्जाभ्यां बटुकमनिशं शूल-दण्डौ दधानम्।।

अब वटुक भैरव का यदि चित्र हो तो पंचोपचार पूजन कर सकते हैं। इसके बाद निम्न अष्टोत्तर-शतनामस्तोत्र का पाठ करे –

ॐ भैरवो भूतनाथश्च,भूतात्मा भूतभावनः ।

क्षेत्रज्ञः क्षेत्रपालश्च, क्षेत्रदः क्षत्रियो विराट्।।

श्मशानवासी मांसाशी खर्पराशी स्मरान्तकृत् ।

रक्तपः पानपः सिद्धः सिद्धिदः सिद्धिसेवितः ।।

कंकालः कालशमनः कलाकाष्ठा-तनुः कविः ।

त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ।।

शूलपाणिः खड्ग-पाणिः कंकाली धूम्रलोचनः ।

अभीरुर्भैरवी-नाथो भूतपो योगिनी-पतिः ।।

धनदोऽधन-हारी च, धनवान् प्रतिभागवान् ।

नागहारो नागकेशो व्योमकेशः कपालभृत्।।

कालः कपाल-माली च, कमनीयः कला-निधिः ।

त्रिलोचनः ज्वलन्नेत्रस्त्रि-शिखी च त्रिलोक-भृत्।।

त्रिवृत्त-तनयो डिम्भः, शान्तः शान्त-जन-प्रियः ।

बटुको बटु-वेषश्च,खट्वाङ्ग-वरधारकः ।।

भूताध्यक्षः पशु-पतिर्भिक्षुकः परिचारकः ।

धूर्तो दिगम्बरः शौरिर्हरिणः पाण्डु-लोचनः ।।

प्रशान्तः शान्तिदः शुद्धः शंकर-प्रिय-बान्धवः ।

अष्ट-मूर्तिर्निधीशश्च ज्ञान-चक्षुस्तपो-मयः ।।

अष्टाधारः षडाधारः, सर्पयुक्तः शिखी-सखः ।

भूधरो भूधराधीशो भूपतिर्भूधरात्मजः ।।

कपाल-धारी मुण्डी च नाग-यज्ञोपवीतवान् ।

जृम्भणो मोहनः स्तम्भी, मारणः क्षोभणस्तथा ।।

शुद्ध -नीलाञ्जन-प्रख्यदेहः मुण्ड-विभूषणः ।

बलिभुग्-बलि-भुङ्गनाथो बालो-बाल-पराक्रमः ।।

सर्वापत्-तारणो दुर्गो, दुष्ट-भूत-निषेवितः ।

कामीकला-निधिः कान्तः, कामिनी वश-कृद्वशी।।

जगद् रक्षा करोऽनन्तो, माया-मन्त्रौषधी-मयः ।

सर्व-सिद्धि-प्रदो वैद्यः , प्रभविष्णुरितीव हि।।

।।फल-श्रुति।।

अष्टोत्तर-शतं नाम्नां, भैरवस्य महात्मनः ।

मया ते कथितं देवि, रहस्य सर्व-कामदम्।।

य इदं पठते स्तोत्रं, नामाष्ट-शतमुत्तमम् ।

न तस्य दुरितं किञ्चिन्न च भूत-भयं तथा।।

न शत्रुभ्यो भयं किञ्चित्, प्राप्नुयान्मानवः क्वचिद् ।

पातकेभ्यो भयं नैव, पठेत् स्तोत्रमतः सुधीः ।।

मारी-भये राज-भये, तथा चौराग्निजे भये ।

औत्पातिके भये चैव, तथा दुःस्वप्नजे भये।।

बन्धने च महाघोरे, पठेत् स्तोत्रमनन्य-धीः ।

सर्वं प्रशममायाति,भयं भैरव-कीर्तनात्।।

।।क्षमा-प्रार्थना।।

आवाहनं न जानामि न जानामि विसर्जनम्। पूजा-कर्म न जानामि, क्षमस्व परमेश्वर !।।

मन्त्र-हीनं क्रिया-हीनं , भक्ति-हीनं सुरेश्वर !। मया यत्-पूजितं देव ! परिपूर्णं तदस्तु मे।।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

error: Content is protected !!