कुण्डलिनी शक्ति स्तोत्रम्

कुण्डलिनी शक्ति स्तोत्रम्

जन्मोद्धानिरक्षिणीहतरूणी वेदादिबीजादिमानित्यम् ,

चेतसि भाव्यते भुवि कदा सद्वाक्यसञ्चारिणी |

मां पातु प्रियदा स विपदं संहारयित्रि धरे,

धात्रि त्वं स्वयमादिदेववनितादीनातिदीनं पशुम् ||१||

रक्ताभामृतचन्द्रिकालिपिमयी सर्पाकृतिर्निद्रिता,

जाग्रत्कूर्मसमाश्रिता भगवती त्वं मां समलोकय |

मांसोद्गन्धकुगन्धदोषजड़ितं वेदादिकार्यान्वितम्,

स्वल्पान्यामलचन्द्रकोटिकिरणैनित्यं शरीरं कुरु ||२||

सिद्धार्थी निजदोषवित् स्थलगतिर्व्याजीयते विद्यया,

कुण्डल्याकुलमार्गमुक्तनगरीमायाकुमार्गः श्रिया |

यद्येवं भजति प्रभातसमये मध्याह्नकालेऽथवा,

नित्यं यः कुलकुण्डलीजपपदाम्भोजं स सिद्धो भवेत् ||३||

वाय्वाकाशचतुर्दलेऽतिविमले वाञ्छाफलान्यालके,

नित्यं सम्प्रति नित्यदेहघटिता शाङ्केतिताभाविता |

विद्याकुण्डलमानिनी स्वजननी मायाक्रिया भाव्यते,

यैस्तैः सिद्धकुलोद्भवैः प्रणतिभिः सत्स्तोत्रकै शम्भुभिः ||४||

धाताशङ्करमोहिनी त्रिभुवनच्छायापटोद्गामिनी,

संसारादिमहासुखप्रहरणी तत्रस्थिता योगिनी |

सर्वग्रन्थिविभेदिनी स्वभुजगा सूक्ष्मातिसूक्ष्मापरा,

ब्रह्मज्ञानविनोदिनी कुलकुटी व्याघातिनी भाव्यते ||५||

वन्दे श्रीकुलकुण्डलीत्रिवलिभिः साङ्गेः स्वयम्भु प्रियं,

प्रावेष्ट्याम्बरमारचित्तचपला वालावलानिष्कला |

या देवी परिभाति वेदवदना संभावनी तापिनी,

इष्टानां शिरसी स्वयम्भुवनितां संभावयामि क्रियाम् ||६||

वाणीकोटिमृदङ्गनादमदनानिश्रेणिकोटिध्वनिः,

प्राणेशीरसराशमूलकमलोल्लासैकपूर्णानना |

आषाढ़ोद्भवमेघवाजनियुतध्वान्ताननास्थायिनी,

माता सा परिपातु सूक्ष्मपथगे मां योगिनां शङ्करः ||७||

त्वामाश्रित्य नरा व्रजन्ति सहसा वैकुण्ठकैलासयोः,

आनन्दैकविलासिनीं शशिशतानन्दाननां कारणाम् |

मातः श्रीकुलकुण्डलीप्रियकरे काली कुलोद्दीपने,

तत्स्थानं प्रणमामि मद्रवनिते मामुद्धर त्वं पशुम् ||८||

||फल-श्रुति||

कुण्डलीशक्तिमार्गस्थं स्तोत्राष्टकमहाफलम्,

यः पठेत् प्रातरूत्थाय स योगी भवति ध्रुवम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

error: Content is protected !!