KAULBHASKAR

KAULBHASKAR

Nine Flowers for Uttara Kaul

KUMARI PUJAN

Nine Flowers for Uttara Kaul (१) स्वपुष्प: विवाहिताया: कन्याया: प्रथमे ऋतु-सम्भवे। तच्छोणितं महेशान स्वपुष्पं परिकीर्त्तितम्।।८।। (२) स्वंयभू कुसुम: अविवाहिताया: कन्याया शिवस्पर्शाद्रजस्वला। तद्द्रव्यञ्च महादेव स्वंयभू-कुसुमं प्रभो।।९।। (३) वज्रपुष्प: विवाहिताया: कन्याया: पुरुषस्य च ताड़नात्। यदि पुष्पं समुद्भूतं वज्रं तत् परिकल्पितम्।।१०।। (४) कुण्डोद्भव:…

Sarva Siddhikrita Stotram

TRIPURA KUNDALINI FORM

Sarva Siddhikrita Stotram गणेशग्रहनक्षत्रयोगिनीं राशिरूपिणीम्। देवीं मन्त्रमयीं नौमि मातृकां पीठरूपिणीम्।।१।। प्रणमामि महादेवीं मातृकां परमेश्वरीम्। कालहल्लोहलोल्लोलकल नाशमकारिणीम्।।२।। यदक्षरैकमात्रेऽपि संसिद्धे स्पर्द्धते नर:। रवितार्क्ष्येन्दुकन्दर्प शंकरानलविष्णुभि:।।३।। यदक्षरशशिज्योत्सना-मंडितं भुवनत्रयम्। वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम्।।४।। यदक्षरमहासूत्रप्रोतमेतज्जगत्त्रयम्। ब्रह्माण्डादिकटाहान्त तां वन्दे सिद्धमातृकाम्।।५।। यदेकादशमाधारं बीजं कोणत्रयोद्भवम्। ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते।।६।। अकचादिटतोन्नद्ध-पयसाक्षरवर्गिणीम्।…

error: Content is protected !!