Matsyendra Nath – My Great Grand Guru

Matsyendra Nath – 7th Century CE There is a legend of the Naths that, one day as the great yogi sat fishing in his boat in the Bay of Bengal, he hooked a huge fish that pulled so hard on…
Matsyendra Nath – 7th Century CE There is a legend of the Naths that, one day as the great yogi sat fishing in his boat in the Bay of Bengal, he hooked a huge fish that pulled so hard on…
Sarva Siddhikrita Stotram गणेशग्रहनक्षत्रयोगिनीं राशिरूपिणीम्। देवीं मन्त्रमयीं नौमि मातृकां पीठरूपिणीम्।।१।। प्रणमामि महादेवीं मातृकां परमेश्वरीम्। कालहल्लोहलोल्लोलकल नाशमकारिणीम्।।२।। यदक्षरैकमात्रेऽपि संसिद्धे स्पर्द्धते नर:। रवितार्क्ष्येन्दुकन्दर्प शंकरानलविष्णुभि:।।३।। यदक्षरशशिज्योत्सना-मंडितं भुवनत्रयम्। वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम्।।४।। यदक्षरमहासूत्रप्रोतमेतज्जगत्त्रयम्। ब्रह्माण्डादिकटाहान्त तां वन्दे सिद्धमातृकाम्।।५।। यदेकादशमाधारं बीजं कोणत्रयोद्भवम्। ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते।।६।। अकचादिटतोन्नद्ध-पयसाक्षरवर्गिणीम्।…