Nine Flowers for Uttara Kaul

Nine Flowers for Uttara Kaul

(१) स्वपुष्प:

विवाहिताया: कन्याया: प्रथमे ऋतु-सम्भवे।

तच्छोणितं महेशान स्वपुष्पं परिकीर्त्तितम्।।८।।

(२) स्वंयभू कुसुम:

अविवाहिताया: कन्याया शिवस्पर्शाद्रजस्वला।

तद्द्रव्यञ्च महादेव स्वंयभू-कुसुमं प्रभो।।९।।

(३) वज्रपुष्प:

विवाहिताया: कन्याया: पुरुषस्य च ताड़नात्।

यदि पुष्पं समुद्भूतं वज्रं तत् परिकल्पितम्।।१०।।

(४) कुण्डोद्भव:

भर्तृयुक्ता च या नारी पुरुषान्यस्य योगत:।

रक्तं समुत्क्षरेद् योन्या अथवा गर्भसंकटात्।

कुण्डोद्भव स विज्ञेयं………………..।।११।।

(५) गोलोद्भव(गोलक):

स्वामि-शून्या च या नारी जार-योगाद्रजस्वला।

तद्रक्तं गोलकं ज्ञेयं………………………….।।१२।।

(६) सर्वकालोद्भव:

मासि मासि च यद्रक्तं क्षरते योनिमण्डलात्।

तद्रक्तं परमेशान सर्वकालोद्भवं प्रिये ।।१३।।

(७) गोपीचन्दन:

पुरुषे संयोगे युक्ते यद्रक्तं शुक्र-मिश्रितम्।

क्षरते च भगाद्रक्तं तद्द्रव्यं गोपीचन्दनम्।।१४।।

(८) वीरपुष्प:

स्व-स्त्रीषु पंचमे देव यत् पुष्पं समुपस्थितम्।

तत् पुष्पं वीर-पुष्पञ्च……………………..।।१५।।

(९) स्वयम्भू-कुसुम:

मासि मासि च नारीणां स्वयम्भू-कुसुमादिकम्।

विशेषं गणिकायास्तु चाण्डाल्यास्तु विशेषकम्।।१६।।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

error: Content is protected !!