Sarva Siddhikrita Stotram

Sarva Siddhikrita Stotram

गणेशग्रहनक्षत्रयोगिनीं राशिरूपिणीम्।

देवीं मन्त्रमयीं नौमि मातृकां पीठरूपिणीम्।।१।।

प्रणमामि महादेवीं मातृकां परमेश्वरीम्।

कालहल्लोहलोल्लोलकल नाशमकारिणीम्।।२।।

यदक्षरैकमात्रेऽपि संसिद्धे स्पर्द्धते नर:।

रवितार्क्ष्येन्दुकन्दर्प शंकरानलविष्णुभि:।।३।।

यदक्षरशशिज्योत्सना-मंडितं भुवनत्रयम्।

वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम्।।४।।

यदक्षरमहासूत्रप्रोतमेतज्जगत्त्रयम्।

ब्रह्माण्डादिकटाहान्त तां वन्दे सिद्धमातृकाम्।।५।।

यदेकादशमाधारं बीजं कोणत्रयोद्भवम्।

ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते।।६।।

अकचादिटतोन्नद्ध-पयसाक्षरवर्गिणीम्।

ज्येष्ठाङ्गबाहुहृत्पृष्ठकटि-पादनिवासिनीम्।।७।।

तामीकारक्षरोद्धारां सारात्सारां परात्पराम्।

प्रणमामि महादेवीं परमानन्दरूपिणीम्।।८।।

अद्यापि यस्या जानन्ति न मनागपि देवता:।

केयं कस्मात् क्व केनेति सरूपारूपभावनां।।९।।

वन्दे तामहमक्षय मातृकाक्षररूपिणीम्।

देवीं कुलकलोल्लोल प्रोल्लसन्तीं परां शिवाम्।।१०।।

वर्गानुक्रमयोगेन यस्या मात्रष्टकं स्थितम्।

वन्दे तामष्टवर्गोत्थमहा-सिद्धय्ष्टकेश्वरीम्।।११।।

कामपूर्ण जकाराद्य-श्रीपीठान्तनिवासिनीम्।

चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम्।।१२।।

फलश्रुति:

इति द्वादशभि: श्लोकै: स्तवनं सर्वसिद्धिकृत।

देव्यास्तवखण्डरूपाया: स्तवनं तव तद्यत:।।१३।।

TRIPURA KUNDALINI FORM

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

error: Content is protected !!